Devi Kavacham | Bhanumathi Narasimhan | Art Of Living Devi Mantras

Reinforce your health and prosperity with the powerful Devi Kavacham chant, for more impactful mantras, download the Art of Living app: šŸ‘‰ šŸ“’ Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists of 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of the Devis. šŸŽ¼ Lyrics of Devi Kavacham: oį¹ƒ namaścaį¹‡įøikāyai nyāsaįø„ asya śrÄ« caį¹‡įøÄ« kavacasya | brahmā į¹›į¹£iįø„ | anuį¹£į¹­up chandaįø„ | cāmuį¹‡įøÄ devatā | aį¹…ganyāsokta mātaro bÄ«jam | navāvaraį¹‡o mantraśaktiįø„ | digbandha devatāįø„ tatvam | śrÄ« jagadambā prÄ«tyarthe saptaśatÄ« pāį¹­hāį¹…gatvena jape viniyogaįø„ || oį¹ƒ namaścaį¹‡įøikāyai mārkaį¹‡įøeya uvāca | oį¹ƒ yadguhyaį¹ƒ paramaį¹ƒ loke sarvarakį¹£Äkaraį¹ƒ nį¹›į¹‡Äm | yanna kasyacidākhyātaį¹ƒ tanme brÅ«hi pitāmaha || 1 || brahmovāca | asti guhyatamaį¹ƒ vipra sarvabhÅ«topakārakam | devyāstu kavacaį¹ƒ puį¹‡yaį¹ƒ tacchį¹›į¹‡uį¹£va mahāmune || 2 || prathamaį¹ƒ śailaputrÄ« ca dvitÄ«yaį¹ƒ brahmacāriį¹‡Ä« | tį¹›tÄ«yaį¹ƒ candraghaį¹‡į¹­eti kÅ«į¹£māį¹‡įøeti caturthakam || 3 || paƱcamaį¹ƒ skandamāteti į¹£aį¹£į¹­haį¹ƒ kātyāyanÄ«ti ca | saptamaį¹ƒ kālarātrÄ«ti mahāgaurÄ«ti cāį¹£į¹­amam || 4 || navamaį¹ƒ siddhidātrÄ« ca navadurgāįø„ prakÄ«rtitāįø„ | uktānyetāni nāmāni brahmaį¹‡aiva mahātmanā || 5 || agninā dahyamānastu śatrumadhye gato raį¹‡e | viį¹£ame durgame caiva bhayārtāįø„ śaraį¹‡aį¹ƒ gatāįø„ || 6 || na teį¹£Äį¹ƒ jāyate kiƱcidaśubhaį¹ƒ raį¹‡asaį¹…kaį¹­e | nāpadaį¹ƒ tasya paśyāmi śokaduįø„khabhayaį¹ƒ na hi || 7 || yaistu bhaktyā smį¹›tā nÅ«naį¹ƒ teį¹£Äį¹ƒ vį¹›ddhiįø„ prajāyate | ye tvāį¹ƒ smaranti deveśi rakį¹£ase tānnasaį¹ƒÅ›ayaįø„ || 8 || pretasaį¹ƒsthā tu cāmuį¹‡įøÄ vārāhÄ« mahiį¹£Äsanā | aindrÄ« gajasamārÅ«įøhā vaiį¹£į¹‡avÄ« garuįøÄsanā || 9 || māheśvarÄ« vį¹›į¹£ÄrÅ«įøhā kaumārÄ« śikhivāhanā | lakį¹£mÄ«įø„ padmāsanā devÄ« padmahastā haripriyā || 10 || śvetarÅ«padharā devÄ« īśvarÄ« vį¹›į¹£avāhanā | brāhmÄ« haį¹ƒsasamārÅ«įøhā sarvābharaį¹‡abhÅ«į¹£itā || 11 || ityetā mātaraįø„ sarvāįø„ sarvayogasamanvitāįø„ | nānābharaį¹‡ÄÅ›obhāįøhyā nānāratnopaśobhitāįø„ || 12 || dį¹›Å›yante rathamārÅ«įøhā devyaįø„ krodhasamākulāįø„ | śaį¹…khaį¹ƒ cakraį¹ƒ gadāį¹ƒ śaktiį¹ƒ halaį¹ƒ ca musalāyudham || 13 || kheį¹­akaį¹ƒ tomaraį¹ƒ caiva paraśuį¹ƒ pāśameva ca | kuntāyudhaį¹ƒ triśūlaį¹ƒ ca śārį¹…gamāyudhamuttamam || 14 || daityānāį¹ƒ dehanāśāya bhaktānāmabhayāya ca | dhārayantyāyudhānÄ«tthaį¹ƒ devānāį¹ƒ ca hitāya vai || 15 || namasteļ»æā€Œą®‰stu mahāraudre mahāghoraparākrame | mahābale mahotsāhe mahābhayavināśini || 16 || trāhi māį¹ƒ devi duį¹£prekį¹£ye śatrÅ«į¹‡Äį¹ƒ bhayavardhini | prācyāį¹ƒ rakį¹£atu māmaindrÄ« āgneyyāmagnidevatā || 17 || dakį¹£iį¹‡eļ»æā€Œą®‰vatu vārāhÄ« nairį¹›tyāį¹ƒ khaįøgadhāriį¹‡Ä« | pratÄ«cyāį¹ƒ vāruį¹‡Ä« rakį¹£edvāyavyāį¹ƒ mį¹›gavāhinÄ« || 18 || udÄ«cyāį¹ƒ pātu kaumārÄ« aiśānyāį¹ƒ śūladhāriį¹‡Ä« | Å«rdhvaį¹ƒ brahmāį¹‡Ä« me rakį¹£edadhastādvaiį¹£į¹‡avÄ« tathā || 19 || evaį¹ƒ daśa diśo rakį¹£eccāmuį¹‡įøÄ śavavāhanā | jayā me cāgrataįø„ pātu vijayā pātu pį¹›į¹£į¹­hataįø„ || 20 || ajitā vāmapārśve tu dakį¹£iį¹‡e cāparājitā | śikhāmudyotinÄ« rakį¹£edumā mÅ«rdhni vyavasthitā || 21 || mālādharÄ« lalāį¹­e ca bhruvau rakį¹£edyaśasvinÄ« | trinetrā ca bhruvormadhye yamaghaį¹‡į¹­Ä ca nāsike || 22 || śaį¹…khinÄ« cakį¹£uį¹£ormadhye śrotrayordvāravāsinÄ« | kapolau kālikā rakį¹£etkarį¹‡amÅ«le tu śāį¹…karÄ« || 23 || nāsikāyāį¹ƒ sugandhā ca uttaroį¹£į¹­he ca carcikā | adhare cāmį¹›takalā jihvāyāį¹ƒ ca sarasvatÄ« || 24 || dantān rakį¹£atu kaumārÄ« kaį¹‡į¹­hadeśe tu caį¹‡įøikā | ghaį¹‡į¹­ikāį¹ƒ citraghaį¹‡į¹­Ä ca mahāmāyā ca tāluke || 25 || kāmākį¹£Ä« cibukaį¹ƒ rakį¹£edvācaį¹ƒ me sarvamaį¹…gaįø·Ä | grÄ«vāyāį¹ƒ bhadrakāįø·Ä« ca pį¹›į¹£į¹­havaį¹ƒÅ›e dhanurdharÄ« || 26 || nÄ«lagrÄ«vā bahiįø„ kaį¹‡į¹­he nalikāį¹ƒ nalakÅ«barÄ« | skandhayoįø„ khaįøginÄ« rakį¹£edbāhÅ« me vajradhāriį¹‡Ä« || 27 || hastayordaį¹‡įøinÄ« rakį¹£edambikā cāį¹…gulÄ«į¹£u ca | nakhāƱchÅ«leśvarÄ« rakį¹£etkukį¹£au rakį¹£etkuleśvarÄ« || 28 || stanau rakį¹£enmahādevÄ« manaįø„śokavināśinÄ« | hį¹›daye lalitā devÄ« udare śūladhāriį¹‡Ä« || 29 || nābhau ca kāminÄ« rakį¹£edguhyaį¹ƒ guhyeśvarÄ« tathā | pÅ«tanā kāmikā meįøhraį¹ƒ gude mahiį¹£avāhinÄ« || 30 || kaį¹­yāį¹ƒ bhagavatÄ« rakį¹£ejjānunÄ« vindhyavāsinÄ« | jaį¹…ghe mahābalā rakį¹£etsarvakāmapradāyinÄ« || 31 || gulphayornārasiį¹ƒhÄ« ca pādapį¹›į¹£į¹­he tu taijasÄ« | pādāį¹…gulÄ«į¹£u śrÄ« rakį¹£etpādādhastalavāsinÄ« || 32 || nakhān daį¹ƒį¹£į¹­rakarālÄ« ca keśāį¹ƒÅ›caivordhvakeśinÄ« | romakÅ«peį¹£u kauberÄ« tvacaį¹ƒ vāgīśvarÄ« tathā || 33 || raktamajjāvasāmāį¹ƒsānyasthimedāį¹ƒ
Back to Top