Devi Kavacham | Bhanumathi Narasimhan | Art Of Living Devi Mantras

Reinforce your health and prosperity with the powerful Devi Kavacham chant, for more impactful mantras, download the Art of Living app: šŸ‘‰ šŸ“’ Devi Kavacham is considered as a powerful stotram (chant) to nullify negative vibes around you. It acts as armour in protecting one from any evil spirits. Devi Kavacham was recited by Lord Brahma to sage Markandeya and consists of 47 slokas. Lord Brahma praises Goddess Parvati in nine different forms of Mother Divine. Lord Brahma solicits each one to recite Devi Kavacham and seek blessings of the Devis. šŸŽ¼ Lyrics of Devi Kavacham: oṃ namaścaį¹‡įøikāyai nyāsaįø„ asya śrÄ« caį¹‡įøÄ« kavacasya | brahmā ṛṣiįø„ | anuṣṭup chandaįø„ | cāmuį¹‡įøÄ devatā | aį¹…ganyāsokta mātaro bÄ«jam | navāvaraṇo mantraśaktiįø„ | digbandha devatāḄ tatvam | śrÄ« jagadambā prÄ«tyarthe saptaśatÄ« pāṭhāṅgatvena jape viniyogaįø„ || oṃ namaścaį¹‡įøikāyai mārkaį¹‡įøeya uvāca | oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām | yanna kasyacidākhyātaṃ tanme brÅ«hi pitāmaha || 1 || brahmovāca | asti guhyatamaṃ vipra sarvabhÅ«topakārakam | devyāstu kavacaṃ puṇyaṃ tacchṛṇuį¹£va mahāmune || 2 || prathamaṃ śailaputrÄ« ca dvitÄ«yaṃ brahmacāriṇī | tį¹›tÄ«yaṃ candraghaṇṭeti kūṣmÄį¹‡įøeti caturthakam || 3 || paƱcamaṃ skandamāteti į¹£aṣṭhaṃ kātyāyanÄ«ti ca | saptamaṃ kālarātrÄ«ti mahāgaurÄ«ti cāṣṭamam || 4 || navamaṃ siddhidātrÄ« ca navadurgāḄ prakÄ«rtitāḄ | uktānyetāni nāmāni brahmaṇaiva mahātmanā || 5 || agninā dahyamānastu śatrumadhye gato raṇe | viį¹£ame durgame caiva bhayārtāḄ śaraṇaṃ gatāḄ || 6 || na teṣāṃ jāyate kiƱcidaśubhaṃ raṇasaį¹…kaį¹­e | nāpadaṃ tasya paśyāmi śokaduįø„khabhayaṃ na hi || 7 || yaistu bhaktyā smį¹›tā nÅ«naṃ teṣāṃ vį¹›ddhiįø„ prajāyate | ye tvāṃ smaranti deveśi rakį¹£ase tānnasaį¹ƒÅ›ayaįø„ || 8 || pretasaṃsthā tu cāmuį¹‡įøÄ vārāhÄ« mahiṣāsanā | aindrÄ« gajasamārÅ«įøhā vaiṣṇavÄ« garuįøÄsanā || 9 || māheśvarÄ« vṛṣārÅ«įøhā kaumārÄ« śikhivāhanā | lakį¹£mīḄ padmāsanā devÄ« padmahastā haripriyā || 10 || śvetarÅ«padharā devÄ« īśvarÄ« vṛṣavāhanā | brāhmÄ« haṃsasamārÅ«įøhā sarvābharaṇabhūṣitā || 11 || ityetā mātaraįø„ sarvāḄ sarvayogasamanvitāḄ | nānābharaṇāśobhÄįøhyā nānāratnopaśobhitāḄ || 12 || dṛśyante rathamārÅ«įøhā devyaįø„ krodhasamākulāḄ | śaį¹…khaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham || 13 || kheį¹­akaṃ tomaraṃ caiva paraśuṃ pāśameva ca | kuntāyudhaṃ triśūlaṃ ca śārį¹…gamāyudhamuttamam || 14 || daityānāṃ dehanāśāya bhaktānāmabhayāya ca | dhārayantyāyudhānÄ«tthaṃ devānāṃ ca hitāya vai || 15 || namasteļ»æā€Œą®‰stu mahāraudre mahāghoraparākrame | mahābale mahotsāhe mahābhayavināśini || 16 || trāhi māṃ devi duį¹£prekį¹£ye śatrÅ«į¹‡Äį¹ƒ bhayavardhini | prācyāṃ rakį¹£atu māmaindrÄ« āgneyyāmagnidevatā || 17 || dakį¹£iṇeļ»æā€Œą®‰vatu vārāhÄ« nairį¹›tyāṃ khaįøgadhāriṇī | pratÄ«cyāṃ vāruṇī rakį¹£edvāyavyāṃ mį¹›gavāhinÄ« || 18 || udÄ«cyāṃ pātu kaumārÄ« aiśānyāṃ śūladhāriṇī | Å«rdhvaṃ brahmāṇī me rakį¹£edadhastādvaiṣṇavÄ« tathā || 19 || evaṃ daśa diśo rakį¹£eccāmuį¹‡įøÄ śavavāhanā | jayā me cāgrataįø„ pātu vijayā pātu pṛṣṭhataįø„ || 20 || ajitā vāmapārśve tu dakį¹£iṇe cāparājitā | śikhāmudyotinÄ« rakį¹£edumā mÅ«rdhni vyavasthitā || 21 || mālādharÄ« lalāṭe ca bhruvau rakį¹£edyaśasvinÄ« | trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike || 22 || śaį¹…khinÄ« cakį¹£uį¹£ormadhye śrotrayordvāravāsinÄ« | kapolau kālikā rakį¹£etkarṇamÅ«le tu śāṅkarÄ« || 23 || nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā | adhare cāmį¹›takalā jihvāyāṃ ca sarasvatÄ« || 24 || dantān rakį¹£atu kaumārÄ« kaṇṭhadeśe tu caį¹‡įøikā | ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke || 25 || kāmākṣī cibukaṃ rakį¹£edvācaṃ me sarvamaį¹…gaḷā | grÄ«vāyāṃ bhadrakāḷī ca pṛṣṭhavaį¹ƒÅ›e dhanurdharÄ« || 26 || nÄ«lagrÄ«vā bahiįø„ kaṇṭhe nalikāṃ nalakÅ«barÄ« | skandhayoįø„ khaįøginÄ« rakį¹£edbāhÅ« me vajradhāriṇī || 27 || hastayordaį¹‡įøinÄ« rakį¹£edambikā cāṅgulīṣu ca | nakhāƱchÅ«leśvarÄ« rakį¹£etkukį¹£au rakį¹£etkuleśvarÄ« || 28 || stanau rakį¹£enmahādevÄ« manaįø„Å›okavināśinÄ« | hį¹›daye lalitā devÄ« udare śūladhāriṇī || 29 || nābhau ca kāminÄ« rakį¹£edguhyaṃ guhyeśvarÄ« tathā | pÅ«tanā kāmikā meįøhraṃ gude mahiį¹£avāhinÄ« || 30 || kaį¹­yāṃ bhagavatÄ« rakį¹£ejjānunÄ« vindhyavāsinÄ« | jaį¹…ghe mahābalā rakį¹£etsarvakāmapradāyinÄ« || 31 || gulphayornārasiṃhÄ« ca pādapṛṣṭhe tu taijasÄ« | pādāṅgulīṣu śrÄ« rakį¹£etpādādhastalavāsinÄ« || 32 || nakhān daṃṣṭrakarālÄ« ca keÅ›Äį¹ƒÅ›caivordhvakeśinÄ« | romakÅ«peį¹£u kauberÄ« tvacaṃ vāgīśvarÄ« tathā || 33 || raktamajjāvasāmāṃsānyasthimedāṃ
Back to Top