Narasimha Kavaca Stotram - The complete protection from all dangers

One can protect oneself from all kinds of Spiritual and Material dangers by hearing and chanting this stotra mentioned in Brahmanda purana. The phalashruthi of this stotram mentions that one can get rid of all kinds of fear by reciting this prayer which was originally chanted by the great devotee Prahlada Maharaja. The lyrics are given below for your convenience. Hare Krishna. Sri Narasimha Kavacha Stotram narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ garutmatā chavinayāt stūyamānam mudānvitam sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet nṛsiṁho me śirah pātu loka-raksātma-sambhavah sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ madhyaṁ pātu hiraṇyāksa vakṣaḥ-kukṣi-vidāraṇaḥ nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk jaṅghe pātu dharā-bhāra hartā yo ’sau nṛ-keśarī sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau paścime pātu sarveśo diśi me sarvatomukhaḥ nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate putravān dhanavān loke dīrghāyur upajāyate yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam sarvatra jayam āpnoti sarvatra vijayī bhavet bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam vṛścikoraga-sambhūta viṣāpaharaṇaṁ param brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih kavacasyāsya mantrasya mantra-siddhiḥ prajāyate anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ kimatra bahunoktena nṛsimha sadṛśo bhavet manasā cintitam yattu sa tacchāpnotya samśayaṁ garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ śrī-nṛsiṁha-kavacaṁ sampūrṇam.
Back to Top