Nava Durga Stotram | नवदुर्गा मंत्र | 9 forms of Devi | Navratri @Jothishi

Greetings from . Kindly subscribe to This video has descriptions of Navadurgas - The nine forms and manifestations of Devi Shakti and worshipped during Navaratri. The nine forms are: : #Shailaputri, #Brahmacharini, #Chandraghanta, #Kushmanda, #Skandamata, #Katyayani, #Kaalratri, #mahagauri and #Siddhidhatri. NAVA DURGA STOTRAM gaṇēśaḥ haridrābhañchaturvādu hāridravasanaṃvibhum । pāśāṅkuśadharaṃ daivammōdakandantamēva cha ॥ dēvī śailaputrī vandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ। vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm ॥ dēvī brahmachāriṇī dadhānā karapadmābhyāmakṣamālā kamaṇḍalū । dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥ dēvī chandraghaṇṭēti piṇḍajapravarārūḍhā chandakōpāstrakairyutā । prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥ dēvī kūṣmāṇḍā surāsampūrṇakalaśaṃ rudhirāplutamēva cha । dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥ dēvīskandamātā siṃhāsanagatā nityaṃ padmāśritakaradvayā । śubhadāstu sadā dēvī skandamātā yaśasvinī ॥ dēvīkātyāyaṇī chandrahāsōjjvalakarā śārdūlavaravāhanā । kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥ dēvīkālarātri ēkavēṇī japākarṇapūra nagnā kharāsthitā । lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥ vāmapādōllasallōhalatākaṇṭakabhūṣaṇā । vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥ dēvīmahāgaurī śvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ । mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥ dēvīsiddhidātri siddhagandharvayakṣādyairasurairamarairapi । sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥ #navadurga #mahishasuramardini #Navratri #Jothishi #ayigirinandini #mahishasuramardhini
Back to Top