Nadiya Godrume Nityanananda Mahajan

Nadiya Godrume Bhajan By HG Agnidev Prabhuji (1) nadīyā-godrume nityānanda mahājana patiyāche nām-haṭṭa jīvera kāraṇa (2) (śraddhāvān jan he, śraddhāvān jan he) prabhura ājñāy, bhāi, māgi ei bhikṣā bolo `kṛṣṇa,’ bhajo kṛṣṇa, koro kṛṣṇa-śikṣā (3) aparādha-śūnya ho’ye loho kṛṣṇa-nām kṛṣṇa mātā, kṛṣṇa pitā, kṛṣṇa dhana-prān (4) kṛṣṇaera saḿsāra koro chāḍi’ anācār jīve doyā, kṛṣṇa-nām—sarva-dharma-sār TRANSLATION 1) In the land of Nadiya, on the island of Godruma, the magnanimous Lord Nityananda has opened up the Marketplace of the Holy Name, meant for the de
Back to Top