Веселый синтаксис санскрита (ч. 20)

🥥 Санскритский синтаксис (20) 🥥 25 июля 2021, 14 участников очно из 24 слушателей всего. Разбирали стих из “Тантралоки“: “упражнении по шастрическому санскриту“. В августе начинается уже 6-й цикл из четырех значений. Кто готов примкнуть? Два часа увлекательных санскритских штудий - 20-е занятие санскритским синтаксисом. 50 минут ушло на “Тантралоку“. За оставшийся 70 минут было пройдено 7 фраз из “Хитопадеши“: 64) tato vijayo nāma vṛddhaśaśako ʼvadat — mā viṣīdata. mayātra pratīkāraḥ kartavyaḥ. 65) tato ʼsau pratijñāya calitaḥ. gacchatā ca tenālocitam — kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam. 66) yataḥ — spṛśann api gajo hanti jighrann api bhujaṅgamaḥ / pālayann api bhūpālaḥ prahasann api durjanaḥ // 67) ato ʼhaṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi. 68) tathānuṣṭhite sati yūthanātha uvāca kas tvam. kutaḥ samāyātaḥ. 69) sa brūte śaśako ʼham. bhagavatā candreṇa bhavadantikaṃ preṣitaḥ. yūthapatir āha kāryam ucyatām. 70) vijayo brūte — udyateṣv api śastreṣu dūto vadati nānyathā / sadaivā
Back to Top