मनसा सततं स्मरणीयम् । manasa satatam smaraniyam... lyrics.
मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ ॥ लोकहितं ॥
न भोगभवने रमणीयम्
न च सुखशयने शयनीयम् ।
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ ॥१॥
न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम् ।
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ ॥२॥
दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम् ।
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ ॥३॥
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे ।
तत्र मया सञ्चरणीयम्
लोकहितं मम करणीयम् ॥४॥
#संस्कृतगीतम् #samskritabharati #संस्कृतभारती #संस्कृतगीतानि #संस्कृतम् #sanskrit #sanskritsong
#newsong #oldisgold
#भागीरथी #online_sanskrit_pathasala