|I GAYATRI GHANAPATHA - गायत्री घनपाठः I| CHANTING MANTRA | Sanjay Pathak I Vibhor Pant I SSG

|I #GAYATRIGHANAPATHA - गायत्री घनपाठः I| #CHANTINGMANTRA | Sanjay Pathak I Vibhor Pant I Soul Naad Gayatri Mantra, which is comprising of approximately 10 to 15 words. Here we have recited the same Mantra in “Ghana“ form. There are lot of benefits in these kind of Vikruti Patha. Assuming Samhita Patha when you recite you will get one(unit) benefit. The same Mantra recited in Pada ,that is a word form, you will get two times benefit. If the same mantra recited in Krama form, then you will get four times benefit. If it is recited in Jata form, you will get one thousand time benefit. If it is recited in Ghana form, you can not measure, you will get Infinite- Anantham benefit. Listen and enjoy this soulfoul Gayatri Ghanapatha. ॥ गायत्री घनपाठः॥ ॐ तत् सवितुस् सवितुस् तत् तत् सवितुर् वरेण्यं वरेण्यं सवितुस् तत् तत् सवितुर् वरेण्यम्। सवितुर् वरेण्यं वरेण्यं सवितुस् सवितुर् वरेण्यं भर्गो भर्गो वरेण्यं सवितुस् सवितुर् वरेण्यं भर्गः। वरेण्यं भर्गो भर्गो वरेण्यं वरेण्यं भर्गो देवस्य देवस्य भर्गो वरेण्यं वरेण्यं भर्गो देवस्य। भर्गो देवस्य देवस्य भर्गो भर्गो देवस्य धीमहि धीमहि देवस्य भर्गो भर्गो देवस्य धीमहि। देवस्य धीमहि धीमहि देवस्य देवस्य धीमहि धीमहि इति धीमहि। धियो यो यो धियो धियो यो नो नो यो धियो धियो यो नः। यो नो नो यो यो नः प्रचोदयत् प्रचोदयत् नो यो यो नः प्रचोदयत्। नः प्रचोदयत् प्रचोदयत् नो नः प्रचोदयत् प्रचोदयत् इति प्रचोदयत्॥ ॐ भू ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम्। ॐ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयत् ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम्‌॥ Track recorded and produced at Studios Sound Garage, Karjat. Vocals - Vibhor Pant and Sanjay Pathak Also Available On : Apple Music - Spotify -
Back to Top