Narasimha Kavacha Stotra | Narasimha Chaturdashi | Abhisheka | ISKCON Bangalore

Location of the temple: ISKCON Sri Radha Krishna Temple Hare Krishna Hill, Chord Road, Rajajinagar, Bengaluru 560010, Karnataka, India. This Narasimha Kavacha Stotra is recited by Sri Prahlada Maharaja. It is most pious, vanquishes all kinds of impediments, and provides one all protection. Download the Narasimha Kavacha with lyrics and meaning Narasimha-kavacham vakshye prahladenoditam pura sarva-raksha-karam punyam sarvopadrava-nashanam (1) sarva-sampat-karam chaiva svarga-moksha-pradayakam dhyatva narasimham devesham hema-simhasana-sthitam (2) vivrtasyam tri-nayanam sharad-indu-sama-prabham lakshmyalingita-vamangam vibhutibhir upashritam (3) chatur-bhujam komalangam svarna-kundala-shobhitam saroja-shobitoraskam (4) tapta-kancana-sankasham pita-nirmala-vasasam indradi-sura-maulishthah sphuran manikya-diptibhih (5) virajita-pada-dvandvam shankha-chakradi-hetibhih garutmata cha vinayat stuyamanam mudanvitam (6) sva-hrt-kamala-samvasam krtva tu kavacham pathet nrsimho me shirah patu loka-rakshartha-sambhavah (7) sarvago ’pi stambha-vasah phalam me rakshatu dhvanim nrsimho me drshau patu soma-suryagni-lochanah (8) smrtam me patu naraharih muni-varya-stuti-priyah nasam me simha-nashas tu mukham lakshmi-mukha-priyah (9) sarva-vidyadhipah patu nrsimho rasanam mama vaktram patv indu-vadanam sada prahlada-vanditah (10) narasimhah patu me kantham skandhau bhu-bhrd ananta-krt divyastra-shobhita-bhujah narasimhah patu me bhujau (11) karau me deva-varado narasimhah patu sarvatah hrdayam yogi-sadhyash cha nivasam patu me harih (12) madhyam patu hiranyaksha vakshah-kukshi-vidaranah nabhim me patu naraharih sva-nabhi-brahma-samstutah (13) brahmanda-kotayah katyam yasyasau patu me katim guhyam me patu guhyanam mantranam guhya-rupa-drk (14) uru manobhavah patu januni nara-rupa-drk janghe patu dhara-bhara (15) sura-rajya-pradah patu padau me nrharishvarah sahasra-shirsha-purushah patu me sarvashas tanum (16) manograh purvatah patu maha-viragrajo ’gnitah maha-vishnur dakshine tu maha-jvalas tu nairrtah (17) pashchime patu sarvesho dishi me sarvatomukhah narasimhah patu vayavyam saumyam bhushana-vigrahah (18) ishanyam patu bhadro me sarva-mangala-dayakah samsara-bhayatah patu mrtyor mrtyur nr-keshari (19) idam narasimha-kavacham prahlada-mukha-manditam bhaktiman yah pathenaityam sarva-papaih pramucyate (20) putravan dhanavan loke dirghayur upajayate yam yam kamayate kamam tam tam prapnoty asamshayam (21) sarvatra jayam apnoti sarvatra vijayi bhavet bhumy antariksha-divyanam grahanam vinivaranam (22) vrshchikoraga-sambhuta vishapaharanam param brahma-rakshasa-yakshanam durotsarana-karanam (23) bhuje va tala-patre va kavacam likhitam shubham kara-mule dhrtam yena sidhyeyuh karma-siddhayah (24) devasura-manushyeshu svam svam eva jayam labhet eka-sandhyam tri-sandhyam va yah pathen niyato narah (25) sarva-mangala-mangalyam bhuktim muktim cha vindati dva-trimshati-sahasrani pathet shuddhatmanam nrnam (26) kavachasyasya mantrasya mantra-siddhih prajayate anena mantra-rajena krtva bhasmabhir mantranam (27) tilakam bibhriyad yas tu tasya graha-bhayam haret tri-varam japamanas tu dattam varyabhimantrya ca (28) prasayed yo naro mantram narasimha-dhyanam acharet tasya rogah pranashyanti ye cha syuh kukshi-sambhavah (29) kimatra bahunoktena narasimha sadrsho bhavet manasa chintitam yattu sa tacchapnotya samshayam (30) garjantam garjayantam nija-bhuja-patalam sphotayantam hatantam dipyantam tapayantam divi bhuvi ditijam kshepayantam kshipantam krandantam roshayantam dishi dishi satatam samharantam bharantam vikshantam purnayantam kara-nikara-shatair divya-simham namami (31) iti shri-brahmanda-purane prahladoktam shri-narasimha-kavacam sampurnam (32) For the stotra lyrics visit Sri Narasimha Jayanti 2022 - Sri Narasimha Prayer for Protection from fear and anxiety - Ugram Viram Maha vishnum - Ultimate prayer to overcome FEAR
Back to Top