Kaal Bhairav Ashtakam | कालभैरवाष्टकम् | Most Powerful Mantra for the GOD of Time| Avinash Gupta

Mantra Sanskar by The Music Connect On the pious occasion of Shri Kaal Bhairav Ashtami - we proudly offer our creation at the lotus feet of Shree Kaal Bhairav Bhagawan - The God of Time Vocals - Avinash Gupta. Team Temple Connect with The Music Connect Company proudly launch the Devotional Audio Series named Mantra Snskar to empower, engage and enhance the same for the benefit of mankind Credits : Vocals - Avinash Gupta Lyrics: Sri Adi Shankaracharya Conceived & Produced by Girish Kulkarni & Temple Connect Music Arrangement - Jaydeep Hora & Avinash Gupta Vocals - Avinash Gupta Audio Production, Mixed and Mastered - Jaydeep Hora Produced by: The Music Connect Video Creation: Rahul Patidar | KALABHAIRAVA ASHTAKAM || देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥१॥ Deva-Raaja-Sevyamaana-Paavana-Angghri-Pankajam Vyaala-Yajnya-Suutram-Mindu-Shekharam Krpaakaram | Naarada-[A]adi-Yogi-Vrnda-Vanditam Digambaram Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||1|| भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥२॥ Bhaanu-Kotti-Bhaasvaram Bhavaabdhi-Taarakam Param Niila-Kannttham-Mipsita-Artha-Daayakam Trilocanam | Kaala-Kaalam-mambuja-jakssam-Makssa-Shuulam-Makssaram Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||2|| शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥३॥ Shuula-Tanka-Paasha-Danndda-Paannim-Madi-Kaarannam Shyaama-Kaayam-Aadi-Devam-Akssaram Nir-Aa ma yam | Bhiimavikramam Prabhum Vichitra-Taannddava-Priyam Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||3|| भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ॥४॥ Bhukti-Mukti-Daayakam Prashasta-Caaru-Vigraham Bhakta-Vatsalam Sthitam Samasta-Loka-Vigraham | Vi-Nikvannan-Manojnya-Hema-Kinkinnii-Lasat-Kattim Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||4|| धर्मसेतुपालकं त्वधर्ममार्गनाशकं कर्मपाशमोचकं सुशर्मदायकं विभुम् । स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥५॥ Dharma-Setu-Paalakam Tva-Adharma-Maarga-Naashakam Karma-Paasha-Mocakam Su-Sharma-Daayakam Vibhum | Svarnna-Varnna-Shessa-Paasha-Shobhitaangga-Mannddalam Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||5|| रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् । मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥६॥ Ratna-Paadukaa-Prabhaabhi-Raama-Paada-Yugmakam Nityam-Advitiiyam-Isstta-Daivatam Niramjanam | Mrtyu-Darpa-Naashanam Karaala-Damssttra-Mokssannam Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||6|| अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपातनष्टपापजालमुग्रशासनम् । अष्टसिद्धिदायकं कपालमालिकाधरं काशिका
Back to Top