Kaal Bhairav Astakam || Most powerful mantra of kaal bhairav || kaal Bhairav stotram

deva rāja sevyamāna pāvanāṃghri paṅkajaṃ vyāla yajña sūtram induśekharaṃ kṛpākaram nāradādi yogivṛnda vanditaṃ digaṃbaraṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Царь богов чьих почитатель стоп святых и кто змеёй; Опоясан, сострадатель, кто увенчаный луной. Наг и Нарадой по чину с сонмом йогинов почтён; Каши-града властелину, Калабхаираве поклон! || 1 || bhānu koṭi bhāsvaraṃ bhavābdhi tārakaṃ paraṃ nīla kaṇṭham īpsitārtha dāyakaṃ trilocanam kālakālam aṃbujākṣam akṣaśūlam akṣaraṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Блеском сонмов солнц сияет, остроглаз и троеок; Кто мечты все исполняет, глаз чей - лотоса цветок. Синешеий, сквозь пучину дел мирских проносит Он... Каши-града властелину, Калабхаираве поклон! || 2 || śūla ṭaṃka pāśa daṇḍa pāṇim ādi kāraṇaṃ śyāma kāyam ādidevam akṣaraṃ nirāmayam bhīmavikramaṃ prabhuṃ vicitra tāṇḍava priyaṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Меч, петлю, копьё сжимает, посох; и непогрешим, Танец дивный обожает, тёмен, страх внушаем Им. Изначальную причину всех богов являет Он... Каши-града властелину, Калабхаираве поклон! || 3 || bhukti mukti dāyakaṃ praśasta cāru vigrahaṃ bhakta vatsalaṃ sthitaṃ samasta loka vigraham vinikvaṇan manojña hema kiṅkiṇī lasat kaṭiṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Радость и свободу дарит, образ чей превознесён; Добрый к тем, Его кто славит, всей вселенной воплощён. Колокольцы в паутину, ум их звоном услаждён; Каши-града властелину, Калабхаираве поклон! || 4 || dharma setu pālakaṃ tvadharma mārga nāśanaṃ karma pāśa mocakaṃ suśarma dāyakaṃ vibhum svarṇa varṇa śeṣa pāśa śobhitāṃga maṇḍalaṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Норм, устоев Он хранитель, беззакониям конец; От деяний избавитель; кров, приют даёт; венец. Змеем, свёрнутым в пружину, золотым украшен Он... Каши-града властелину, Калабхаираве поклон! || 5 || ratna pādukā prabhābhirāma pāda yugmakaṃ nityam advitīyam iṣṭa daivataṃ niraṃjanam mṛtyu darpa nāśanaṃ karāla daṃṣṭra mokṣaṇaṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Обладатель кто сандалий, что сверкают на ногах, Постоянный, вне дуалей, Бог, кому не ведом страх. Смерти смерти, господину, страшный клык чей обнажён, Каши-града властелину, Калабхаираве поклон! || 6 || aṭṭahāsa bhinna padmajāṇḍa kośa saṃtatiṃ dṛṣṭi pāta naṣṭa pāpa jālam ugra śāsanam aṣṭa siddhi dāyakaṃ kapāla mālikā dharaṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Громким хохотом взрывает мир, что Брахмой сотворён, Взглядом грех уничтожает, черепами окаймлён. Казнь, успехи, дисциплину кто вершит; Сам ужас Он! Каши-града властелину, Калабхаираве поклон! || 7 || bhūta saṃgha nāyakaṃ viśāla kīrti dāyakaṃ kāśi vāsa loka puṇya pāpa śodhakaṃ vibhum nīti mārga kovidaṃ purātanaṃ jagat patiṃ kāśikā purādhinātha kāla bhairavaṃ bhaje Духов злобных повелитель, кто везде распространён, Каши-града вечный житель, кем был грех искоренён. Всей вселенной господину, что в путях всех искушён, Каши-града властелину, Калабхаираве поклон! || 8 || kāla bhairavāṣṭakaṃ paṭhaṃti ye manoharaṃ jñāna mukti sādhanaṃ vicitra puṇya vardhanam śoka moha dainya lobha kopa tāpa nāśanaṃ prayānti kāla bhairavāṃghri sannidhiṃ narā dhruvam Восемь строф Калабхаираве кто читает, восхищён, Приводящих к знанью, славе, станет тот освобождён От неведенья, бесчинства, от страданий и забот... С Калабхаиравой единство человек сей обретёт. || 9 ||
Back to Top