SRI LALITHA SAHASRANAMA STHOTHRAM ORIGINAL

SRI LALITHA SAHASRANAMA STHOTHRAM MS SUBBALAKSHMI aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa puśhpabāṇachāpām | aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva vibhāvaye bhavānīm ‖ 1 ‖ hariḥ oṃ Śrī māta, śrī mahārāGYī, śrīmat-siṃhāsaneśvarī | chidagni kuṇḍasambhuta, devakāryasamudyata ‖ 1 ‖ udyadbhanu sahasrabha, chaturbāhu samavita | ragasvarupa pāśāḍhya, krodhākāraṅkuśojjvalā ‖ 2 ‖ manorūpekśhukodaṇḍā, pañchatanmatra sāyaka | nijārāṇa prabhāpūra majjad-brahmāṇḍamaṇḍala ‖ 3 ‖ champakāśoka punnāga saugandhika lasatkachā kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā ‖ 4 ‖ aśhṭamī chandra vibhrāja daḻikasthala śobhitā | mukhachandra kaḻaṅkābha mṛganābhi viśeśhakā ‖ 5 ‖ vadanasmara māṅgalya gṛhatoraṇa chillika | vaktralakśhmī parīvāha chalanmīnābha lochanā ‖ 6 ‖ navachampaka puśhpābha nāsādaṇḍa virājitā | tārākānti tirascaras in nāsābharaṇa bhāsura ‖ 7 ‖ kadamba mañjarīklupta karṇapūra manoharā | tāṭaṅka yugaḻībhūta tapanoḍupa maṇḍala ‖ 8 ‖ padmaraga śilādarśa paribhāvi kapolabhūḥ | navavidruma bimbaśrīḥ nyakkāri radanachChada ‖ 9 ‖ śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā | karpūravīṭi kāmoda samākarśhaddigantarā ‖ 10 ‖ nijasallāpa mādhurya vinirbhatsita kachChapī | mandasmita prabhāpūra majjat-kamēśa mananas ‖ 11 ‖ anākalita sādṛśya chubuka śrī virājitā | kāmeśabaddha māṅgalya sutraśobhita kantharā ‖ 12 ‖ kanakāṅyour keyura kamanīya bhujānvitā | ratnagraiveya chintāka lolamuktā phalānvitā ‖ 13 ‖ kāmeśvara premaratna maṇi pratipaṇastanī | nābhyālavāla romāḻi latāphala kuchadvayī ‖ 14 ‖ lakśhyaromalata dharata samunneya madhyama | stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā ‖ 15 ‖ aruṇārāṇa kausumbha vastra bhāsvat-kaṭītaṭī | ratnakiṅkiṇiara karamya raśanādaama bhūśhitā ‖ 16 ‖ kamame GYāta saubhāgya mārdavoru dvayānvitā | māṇikya makuṭākāra must be cooked in āj 17 ‖ indragopa parikśhipta smara tūṇābha jaṅghikā | gūḍhagulbhā kurmapṛśhṭha jayiśhṇu prapadānvitā ‖ 18 ‖ nakhadīdhiti sañChanna namajjana tamoguṇā | padadvaya prabhajāla parākṛā saroruhā ‖ 19 ‖ śiñjāna maṇimañjīra maṇḍita śrī padāmbuja | marāḻī mandagamanā, mahālāvaṇya śevadhiḥ ‖ 20 ‖ sarvaruṇā’navadyāṅgī sarvābharaṇa bhūśhitā | śivakāmeśvarāṅkastha, śiva, svādhīna vallabha ‖ 21 ‖ Sumerian madhyaśṛṅgastha, Śrīmannagara nāyikā | chintāmaṇi gṛhānstastā, pañchabrahmāsanasthitā ‖ 22 ‖ mahāpadmāṭavī saṃstha, kadamba vanavāsini | sudhasāgara madhyastha, kamākśhi kāmadāyini ‖ 23 ‖ devarśhi gaṇasaṅghāta stūyamānātma vaibhava | bhaṇḍāsura vadhodyukta śaktisenā samanvitā ‖ 24 ‖ sampatkari samārūḍha sindhura vrajasevitā | aśvārūḍhādhiśhṭhitāśva koṭikoṭi bhirāvṛtā ‖ 25 ‖ chakrarāja rathārūḍha sarvāyudha pariśhkṛtā | geyachakra rathārūḍha mantriṇī parisevitā ‖ 26 ‖ kirichakra rathārūḍha daṇḍanāthā puraskṛtā | jvālāmālini kākśhipta vahniprākāra madhyaga ‖ 27 ‖ bhaṇḍasainya vadhodyukta śakti vikramaharśhitā | nityā parākrāmaṭopa nirīkśhaṇa samutsuka ‖ 28 ‖ bhaṇḍaputra vadhodyukta balāvikrama nandita | mantriṇyambā virachita viśhaṅga vadhatośhitā ‖ 29 ‖ viśukra prāṇaharaṇa vārāhī vīryananditā | kāmeśvara mukhāloka kalpita śrī gaṇeśvarā ‖ 30 ‖ mahāgaṇeśa nirbhinna vighnayantra praharśhitā | bhaṇḍāsurendra nirmukta śastra pratyastra varśhiṇī ‖ 31 ‖ karāṅguḻi nakhotpanna nārāyaṇa daśākṛtiḥ | mahāpāśupatāstrāgni nirdagdhāsura sainikā ‖ 32 ‖ kāmeśvarastra nirdagdha sabhaṇḍāsura śūnyaka | brahmopendra mahendradi devasaṃstuta vaibhava ‖ 33 ‖ haranetrāgni sandagdha kāma sañjīvanauśhadhiḥ | śrīmadvāgbhava kuṭaika svarūpa mukhapaṅkaja ‖ 34 ‖ kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī | śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī ‖ 35 ‖ in mule-mātmika, mūlakūṭa traya kaḻebarā | kuḻāmṛtaika rasika, kuḻasaṅketa pālini ‖ 36 ‖ kuḻāṅganā, kuḻāntaḥsthā, kauḻinī, kuḻayoginī | akuḻā, samayāntaḥsthā, samayāchāra tatparā ‖ 37 ‖ mülādhāraika nilaya, brahmagranthi vibhedini | maṇipūrānta ruditā, viśhṇugranthi vibhedinī ‖ 38 ‖ āGYā chakrāntarāḻastha, rudragranthi vibhedinī | sahasrārāmbujā rūḍhā, sudhāsārābhi varśhiṇī ‖ 39 ‖ taṭillatā samaruchiḥ, śhaṭ-chakropari saṃsthitā | mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī ‖ 40 ‖ bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā | bhadrapriya, bhadramurti, rbhaktasaubhāgya dāyini ‖ 41 ‖
Back to Top